B 358-14 Anantabhaṭṭīprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/14
Title: Anantabhaṭṭīprayoga
Dimensions: 21.7 x 9.8 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5936
Remarks:
Reel No. B 358-14 Inventory No. 2887
Title Anantabhaṭṭīprayoga
Author Ananta Bhaṭṭa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.7 x 9.8 cm
Folios 17
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5936
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha kiṃcit saṃ[kṣe]peṇa prayogamātram ucyate | yajamāna kṛtābhyaṃgādi svalaṃkṛtadalbhapāṇiḥ śucir bhūtvā maṅgalasaṃbhāraṃ saṃbhṛtya svalaṅkṛte gṛhe gomayopaliptabhūmau sottarachade bhadrāsane udaṅmukha upaviśya svadakṣiṇapārśve saṃskāryam udaṅmukham upaveśya raṅgavallikāktaṃ(!) bhūtale prasthaparimitasya śaktyā nyūnasya vā dhānyasyopari dakṣiṇottarayoḥ suvarṇarajatatāmramṛn(!)mayatamakalaśadvayam avartmāṃ(!)<ref name="ftn1">possible for avraṇaṃ</ref> manorūr amalaṃ kṛtaṃ śuddhaṃ jalapūritaṃ sapallavaṃ nidhāya (fol. 1v1–6)
End
tato dātā varayācanaṃ kuryāt || dātāro no bhivarddhantāṃ †vadāḥ sannaṃtireva naḥ† śraddhā ca no mā vyagamad bahudeyaṃ ca no stu || annaś(!) ca no bahu babhed atithīṃś ca labhemahi || yācitāra⟨ḥ⟩ś ca na[ḥ] santu⟨r⟩ mā ca yāciṣma kaśco(!)na || tathau(!)va brāhmaṇā vrūyuḥ ||
tataḥ mātā pitā pitāmahī caiva tathai[va] prapitā⟨matā⟩mahī ||
pitā pitā(fol. 17v5–9)
=== Colophon ===x
Microfilm Details
Reel No. B 358/14
Date of Filming 26-10-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 07-07-2009
Bibliography
<references/>