B 358-14 Anantabhaṭṭīprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/14
Title: Anantabhaṭṭīprayoga
Dimensions: 21.7 x 9.8 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5936
Remarks:


Reel No. B 358-14 Inventory No. 2887

Title Anantabhaṭṭīprayoga

Author Ananta Bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.7 x 9.8 cm

Folios 17

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5936

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha kiṃcit saṃ[kṣe]peṇa prayogamātram ucyate | yajamāna kṛtābhyaṃgādi svalaṃkṛtadalbhapāṇiḥ śucir bhūtvā maṅgalasaṃbhāraṃ saṃbhṛtya svalaṅkṛte gṛhe gomayopaliptabhūmau sottarachade bhadrāsane udaṅmukha upaviśya svadakṣiṇapārśve saṃskāryam udaṅmukham upaveśya raṅgavallikāktaṃ(!) bhūtale prasthaparimitasya śaktyā nyūnasya vā dhānyasyopari dakṣiṇottarayoḥ suvarṇarajatatāmramṛn(!)mayatamakalaśadvayam avartmāṃ(!)<ref name="ftn1">possible for avraṇaṃ</ref> manorūr amalaṃ kṛtaṃ śuddhaṃ jalapūritaṃ sapallavaṃ nidhāya (fol. 1v1–6)

End

tato dātā varayācanaṃ kuryāt || dātāro no bhivarddhantāṃ †vadāḥ sannaṃtireva naḥ† śraddhā ca no mā vyagamad bahudeyaṃ ca no stu || annaś(!) ca no bahu babhed atithīṃś ca labhemahi || yācitāra⟨ḥ⟩ś ca na[ḥ] santu⟨r⟩ mā ca yāciṣma kaśco(!)na || tathau(!)va brāhmaṇā vrūyuḥ ||

tataḥ mātā pitā pitāmahī caiva tathai[va] prapitā⟨matā⟩mahī ||

pitā pitā(fol. 17v5–9)

=== Colophon ===x

Microfilm Details

Reel No. B 358/14

Date of Filming 26-10-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 07-07-2009

Bibliography


<references/>